पृष्ठम्:प्रपञ्चसारः (प्रथमो भागः).pdf/१९८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१७६
प्रपञ्चसारे


लक्ष्मीगौरीमनसिपीजानि कृत्वा कलायां
 तो वा चिन्दी तमपि गगने तञ्च सिन्दूरवर्णम् ।
स्मृत्वा बुद्धया भुवनमखिलं दन्मयन्वेन मन्त्री
 देवान्बयानाप धितनुते किं पुनर्मय॑जातीन् ॥ ८॥

 य इमं मनसे मर्नु मनस्त्री
  विधिना या पुनरर्चयविधानम् ।
 स तु सम्यगवाप्य दरभोगा-
  त्परतस्तपदमैरामेति धाम ॥ ९ ॥

 सहृदयमपत्रय दान्तरण्यै पराणी
  पणिधरशिवधाणारे ब्रिटान्ता ध्रुदाद्याः ।
 गविवमिति धराया मन्त्रमुत्कष्टपात्री-
  सुस्वसुतधनधान्यप्राप्तिर्द कोचिदं प॥१०॥

 श्रापिरपि वराह एक
  छन्दा निघूपस्य देवता घरणी।
 अनुनामुनैव च पदैः
  पोदा भिन्न निगपितोगविधिः ॥ ११ ॥