पृष्ठम्:प्रपञ्चसारः (प्रथमो भागः).pdf/१८८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१६६
प्रपञ्चसारे


हरचोदद्वसुपात्रपङ्कजयुगादर्श स्फुरन्नूपुर-। ..
 प्रैयाङ्गदहारकरणमहामोलिज्वलत्कुण्डला ।
पप्रस्था परिचारिकापरिवृता शुक्लाङ्गरागांगुफा
 देवी विव्यगणानता भवयनम्बंसिनी स्थाद्रमा ॥२९॥

 लझं जन्मनुमिमं मधुरप्रयाक्त-
  चैत्वैः फलैः प्रति हुनेषयुतं तदन्ते ।
 आराघयेनुदिनं प्रविवक्ष्यमाण-
  मार्गेण दुर्गत्तिमादितो भवत्सः ॥ ३० ॥

श्रीधरश हपीकशो वैकुण्ठो विश्वरूपकः ।
चामुदेयादयवानापरणारसभनन्तरम् ॥ ३१ ॥

भारसीपार्वतीचान्द्रीशीभिरपि संयुता ।
दमकादिस्नृतीयानुरागावैध चतुयपि ॥ ३२ ॥

अनुरागी विसंदादो विजयो ब्रह्म मदः ।
पों या जश्त्यष्टी याणा महाभिय: ॥ ३३॥

अनन्तनापर्धन्तः पश्मीन्द्रादिभिर्मता ।
पत्रपधान्तिकः पाठविमापरावृति: श्रियः ॥ ३४ ॥