पृष्ठम्:प्रपञ्चसारः (प्रथमो भागः).pdf/१८०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१४६
प्रपञ्चसारे


अतिस्थूलसूक्ष्मस्वरूपे महशि
 रमने बोधरूपेऽभ्यबोधस्वरूपे ॥ ७ ॥

मनोवृत्तिरस्तु स्मृतिस्ते समस्ता
 तथा वाप्रवृत्तिः स्मुतिः स्यान्मइशि ।
शरीरप्रवृत्तिः प्रणामक्रिया स्या-
 प्रसीद क्षमस्व प्रमो संततं मे ॥ ६८ ॥

रहस्साजपविधिमनाविशेषा-
 नेतास्ता स्तुतिमपि नियमादरेण ।
योऽभ्यस्येस खलु पयं श्रियं च गत्वा
 शुद्धं सजति पर्व परस्य धानः।। ६५ ।।

इति हालेखाविदितो
 विधिरता संग्रहेण सकलाऽयम् ।
अस्मिनिष्णातमना
 मन्त्री योगी स एय भोगी च ।। ७०11


इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य
श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य
श्रीमच्छंकरभगवतः कृतौ
प्रपञ्चसारे अष्टमः पटलः ।