पृष्ठम्:प्रपञ्चसारः (प्रथमो भागः).pdf/१७६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१५४
प्रपञ्चसारे


स्तुवन्तीशि तां त्वाममी स्थूलरूपां
 सदेताचदम्वेद पुक्तं ममापि ।। ५१ ॥

नमस्ते समस्तेशि बिन्दुस्वरूपे
 नमस्ते रचन्दन तस्वाभिधरने ।
नमरते महत्व प्रपन्ने प्रधान
 नमस्त स्वइंकारतरवस्वरूप ।। ५२ ।।

नमः शब्दरूप नमो व्योमरूपे
 नमः स्पर्शरूपे नमो वायुरूप ।
नमो रूपते औरसांम:स्वरूप
 नमस्तेऽस्तु गन्धात्मिक भूस्वरूपै ॥ ५३ ।।

नमः ओलयमाभिनितामयनासा-
 सपायपाणिपरपायुसोपस्यरूपे।
मनीयुद्धाहवारचित्तस्वरूप
 विरूपे नमस्ते विभा विश्वरूपे ।। ५४ ॥

रविलेन भूलान्तरात्मा दधासि
 प्रजाचन्द्रमस्येन पुष्णासि भूयः ।