पृष्ठम्:प्रपञ्चसारः (प्रथमो भागः).pdf/१७४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१५२
प्रपञ्चसारे


 सिला सावजुलुयारपयोक्त-
  हिजोत्तमानभ्यवहारयेग ॥ १३ ॥

 गुरमणि परिपूज्य साधनाये-
  पति च मन्त्रमयो सहरमात्रम् ।
 भजति प दिनशोऽनुमचाया
  विधिविहितं विधिमादरेण भूयः ।। ४४ ।।

 - संक्षेपयो निगदितो विधिनाया:
  शक्त्रम भजतु संस्कृतिमाचताय ।
 कान्टी श्रिय च यशसे जनरचनाय
  सिद्धये प्रसिसमइसोडमा परस्य धानः ॥ ४५ ॥

 गजमृगमदकाश्मीर-
  मन्वितमः सुरभिराचनरपेतः ।
 विलिखेषटक्करसा-
  लुछितैयन्याणि सफलकार्याी ॥ ४६ ॥

 राज्या पसंयुतया
  सपाशशक्त्यमूकमोन मन्त्रण ।