पृष्ठम्:प्रपञ्चसारः (प्रथमो भागः).pdf/१७२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१५०
प्रपञ्चसारे


 जिमूहलाप्यायिनि-
  शशधरनण्डान्वितोऽकुशी भवति ।। ३५ ।।

 पाशश्रीशक्तिस्वर
  मन्मथशलीन्दिराङ्कुशाश्चेति ।
 एकं कामिनिरखिनि
  ठदमपरं रिवाष्टवणे स्थान ।। ६ ।।

 अथ गौरि रुद्रायो
  योगेश्वरि सकवचानठतितमः ।
 बीजादिकमिदमुक्कं
  शाक्तेयं पांडशारं मन्यम् ॥ ३ ॥

 इति तदलमुविभूपित-
  मतिकचिरं लोकनयनचित्तहरम् ।
 फुतोजादळ मण्डलमपि
  पीठाचं पुरेव परिपूण्य ॥ ३८ ॥

 पूर्वप्रातः काथ-
  रेफेनापूर्य पूरयेस्फउशम् ।