पृष्ठम्:प्रपञ्चसारः (प्रथमो भागः).pdf/१७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[४] मे: पदङ्गमन्लान् , माटमूर्तिन्यासस्थानानि, अष्ट मूर्तः, तन्मन्धान, परिस्तरणम् , म. गन्यावाइनमन्यम् , अमिघ्यागम्, पुरस्ता- सन्मम, गाणापल्यम, दाविघहोमम , उद्देभ्यगम्बामपस्याम, महास्या हतिम- वाम् , महापमानम्, नक्षत्रादिपलिम- वान, पलिस्थानानि, भटापवानपणा. मम् , होतदधिणाम, अभिषेकम् , तजला- पसरणदिग्यलिम, मन्वापदेशकम, मन्त्र स्वीकरणाप्रकारम् , अभिषफफलं चयमाद्या- नुपदिशति पचपटलन ०. मातृकापदाम, मारतीम्यानम् , मातृफान्या- सम्, वर्णन्जम् , बाहामायाएशक्तीः, कवि- तासिविषयोगम, कत्रिवासिरिपृतम् , अ- भिषेकफळम, भारंग्यपयोगम, तारचला- न्यासफलम, मन्त्रीदारणकैतम् ,अर्धनारी- श्वरम्यान, मातृका-यासचातुर्विप्यम, पप- नयागम् , सदामन्यासनावदनिर्वचनम, मातृकापसावधन्यासम, सामग्रिफराष्ट्रद्रव्य- होमम, नगारपम्, अन्यथाभगनात्यकायम, सच्चान्तिम्, अपस्साराभिचारादिशान्तिको ६३-८३