पृष्ठम्:प्रपञ्चसारः (प्रथमो भागः).pdf/१६८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१४६
प्रपञ्चसारे


विकृतिदण्डिमुण्डिन्या सेन्दुखण्डा शिखण्डिमी ।
निसुम्मसुम्ममथनी महिषासुरमर्दिनी ।।१४ |

इन्द्राणी व रुद्राणी शंफराशरीरिणी।
नारी नारायणी चैव त्रिशूलिन्यपि पालिनी ॥ १५ ॥

अम्दिका हादिनी चैन दानिशश्छचयो मवाः ।
पिङ्गलाश्री विशालाक्षी समृद्धितिरेव च ।। १६ ॥

श्रद्धा स्वाहा स्वधाख्या र मायाभिख्या चाहुंधरा ।
पिलोकपात्री गायत्री सावित्री सिदशेवरी || १७ ।।

मुरूपा बहुरूपा च स्कन्दमाताच्युतप्रिया ।
विमला सामला चव अरुणी वारुणी तथा ॥ १८॥

प्रकृतिविकृतिः सष्टिः स्थितिः संहतिरब च ।
संध्या माता सती इंसा मर्दिका वसिमा परा ।। १९

देवमामा भगवती देवकी कमलासना ।
त्रिगुतीसप्तमुल्यौ च मुरासुरविमर्दिनी ॥ २० ॥

सलम्बाप्तधूफैश्यौ च पसिना कोपरी ।
रथरेम्वादया व शशिरसा क्यापरा ।। २१ ।।