पृष्ठम्:प्रपञ्चसारः (प्रथमो भागः).pdf/१५६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१३४
प्रपञ्चसारे


अनोत्तरस्यां दिशि पवजेच
 पलाशचरिफायते: पोभिः
संपूरणीयः कलशो यथाय-
 रसुवर्णवस्वादियुतः मुशुद्धः ॥ २८ ॥

द्वारेषु मण्डपस्य
 ही द्रौ'कलशौ शुद्धजलपूर्णी।
संस्थाप्य प बस नायैः
 प्रवेयित्वामिपूजनीयाः स्युः ॥ २९ ॥

उर्बेन्द्रयाम्यसाम्य-
 प्रत्यक्षु च भूतवर्णकाः क्रमशः ।
हखाद्यास्तदनु च
 पूर्वबदनानि पूजनीयानि ॥ ३० ॥

गायनी हातगांड निशाचरीत्थे
 मावित्री पवनगते सरस्वती च ।
प्रमाण हुनभुजियारणं च विष्णु
 यीजडपे मामयजयशंगी ॥ २१ ॥


1. यो-'. कुम्भी पजिये,