पृष्ठम्:प्रपञ्चसारः (प्रथमो भागः).pdf/१५४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१३२
प्रपञ्चसारे


 सजया विजया च तथा-
  जिवाया चापराजिता नित्या।
 तदनु विलासिनिदोग्नगी
  साचोरा मङ्गला नव प्रोक्ताः ॥ २०

पवं संपूज्य पीठं सदनु नव घटान्पश्चना कर्णिकायां
 पनामेषु न्य सत्काचमरजसताम्रोद्भवाम्मातिकावा ।
एकं वा कणिकायर्या सुमतिरय विनिक्षिप्य कुम्भ यथाव-
 संपूर्यावायेत्रिष्वपि विधिपु पुनर्वक्ष्यमाणकमेण ॥२१॥

 मघुनाथ महारसैश्च साकं
  विधिना मध्यगतं प्रपूर्य कुम्भम् ।
 अभिवाद्य कलाः प्रयष्टपीत
  प्रवराभ्यामध' जनवांशुफाभ्याम् ॥ २२ ॥

 ऐन्द्र पृटेन यमदिपप्रभ च दश
  श्रीरेण वारणमयों तिलजेन सौम्यम् ।
 भारदपर्मदशमूटपुष्पसिर-
  कायेन कोणनिठयानपि पूरयेगा । २३॥


1. जितापरा; 2. सापोपा 1. स्वया 1. -मलि.