पृष्ठम्:प्रपञ्चसारः (प्रथमो भागः).pdf/१४७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१२७
अष्टमः पटलः ।


विचारूप विद्या-
 नामिनि विद्योदित्तेऽन्तरात्मविदाम् ।
गद्यः सपथजाते-
 रानिमिः रतुने प्रसीद मम ॥ ४२ ॥

त्रिमुखि त्रयीस्वरूपे
 त्रिपुरे त्रिदुराभिवन्दितायियुगे।
ब्रीक्षणविलसितवक्त्र
 त्रिमूर्तिमूलास्मिफे प्रसीद मम ॥ ७ ॥

बेदारिमक निरुक्त-
 ज्योतिमाकरणकपशिक्षामिः।
सच्छन्दांभिः सतन-
 मलसापडन्द्रिये पसीच मम ।। ७४ ||

स्वररणसरसिजन्म-
 स्थितिमहित्तधियां न लिप्यते दोषः ।
भगवति भरिटमतस्त्वयि
 परमा परमरि प्रसाद मम ।। ७५॥