पृष्ठम्:प्रपञ्चसारः (प्रथमो भागः).pdf/१४५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१२३
अष्टमः पटलः ।


अमलमलाधिनासिनि
 मनमो मस्यदायिनि मनोशे ।
सुन्दरात्रि सुशीले
 सब परणाम्भोगहं ममामि सदा ॥ ६ ॥

चलालजा च दुर्गा
 कमला त्रिपुरति भेदिता जगति ।
या मा त्वमेव बाश्चा-
 मोश्वारे सस्मिना मसौद मग ।। ३५ ॥

वचरणाम्भोरुहयोः
 प्रणामहीनः पुनर्टिजातरपि।
भूयावनेष्टगूक-
 स्वरको भवति देवि सर्वतः ॥ ६६ ॥

मुलाधारमुखोद्रत
 घिसन्तुगिभरममावतया !
निवृतलिपियानादिन-
 मुसकरचरणादिक प्रसीद मम ॥ ६७ ॥


1.धाका प्रक्षिप्त टिचियाप्यारा.