पृष्ठम्:प्रपञ्चसारः (प्रथमो भागः).pdf/१४३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१२१
अष्टमः पटलः ।


आयन्तप्रणवमराफिनध्यसंस्था
 बाभूयो भवति सरस्वतीचन्ता ।
नयन्तो मनुस्यमाशसंध्यवर्णः
 संमोको मुवि भजमानपारिजातः ॥ ५६ ॥

स सुपुग्नामे युग
 मध्ये नरक तवैव रवानाम् ।
विन्याय भन्यवर्गा-
 कुर्यादङ्गानि पटकनावाचा ।। ५७ ॥

हताहता हरहरमसहारेन्टुकन्दारदाता
 वाणी मन्दस्मितयुसमुस्लीः नौलियरेन्दुलेखा । ।
विद्या नोगामृतगयंपवासगादीतहला
 शुधारजस्वा भवदभिमसभापये भारती स्यात् ।।

दिनकरलक्ष प्रजप-
 मन्तमिग सयतेन्द्रियो मन्त्री ।
द्वादशमसकमयों
 मिक्षसरसिर्जनागयम्पकैहुवात् ।। ५९ ॥


1. लग्नाग्ने , 2. नमान्मायो; मरिहरिन्छ।