पृष्ठम्:प्रपञ्चसारः (प्रथमो भागः).pdf/१४०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
११८
प्रपञ्चसारे


मध्ये वधक्षरयोः
 सदघवाग्वक्षण निचन्द्रयुगे।
प्रोता दशाक्षरीर्य
 कण्यविराजौ च वापिंप्रभवाः ।। ४४ ॥

कोत्रनयनचासा-
 घदनान्धरादेषु विन्यसेद्वर्णान् ।
स्वरपुटितरथ हरिभः
 कुर्यादानि पद ऋमान्मन्त्री ।। ४५ ।।

ममलकमलसंस्था लेखिनीपुरवकोय-
 करयुगलसरोजा कुन्दमन्दारमौरा ।
धृतश शपरखण्डीहासिकोटीरचूडा
 भवतु भवभयाची मशिनी भारती यः॥ ४६॥

अक्षरलमजपान्डे
 जुह्वयात्कमल: मितः पयोध्यक्तः ।
त्रिमधुरयुनः सुशुद्ध
 रसुत्रं नियतात्मकरिवलवथ वा ॥ १७ ।।


1 वाषिप्रमुखा. कोटीरजूटा.