पृष्ठम्:प्रपञ्चसारः (प्रथमो भागः).pdf/१३९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
११५
अष्टमः पटलः ।


 मधुरनयेण सह विल्वजैः फल-
  ईमननियाशु जनतानुर उनी।
 अपि सेव सापकसमृद्धिदायिनी
  दिनशो विशिष्टकमलाकरी मता ॥ १२ ॥

 खण्डैः सुघालतोत्-
  खिमधुरयुग होतु मन्त्रितमः।
 सकलोपद्रवशान्त्यै
  जरापमृत्युप्रणोदनाय वशी ॥ ३३ ॥

फुटयित्वपसूनस्तदभिनबदले रक्तधागाईपुष्पैः
 प्रत्यग्रेनन्धुजीवरमणसरसिजैरुत्पलैः करवाः।
नन्द्यावर्ते: सकुन्दै पतरकासुमैः पाटलीनागपुष्पैः
 स्वाद्वकैरिन्दिराप्त्यै जुदत च दिमशः सार्प पायसेन ॥

मूलाधारारफुरन्ती शिविंपुरपुदनीता प्रभा विघुदाभा-
 मान्मध्यगेन्दोः सवदगुदगुचा धारचा मन्नमव्या ।
सधः मंपूर्यमाणां विभुवनमग्विले सम्मयत्वेन मन्त्री
 ध्यायन्मुश्येत वैरूप्यकरितजगरोंगदारियोपैः॥ ३५ ।।