पृष्ठम्:प्रपञ्चसारः (प्रथमो भागः).pdf/१२९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१०५
सप्तमः पटलः ।


 श्वेशनसनकममुं प्रकृतिस्थमा
  ज्यामद्विसप्तभुवनान्तमनन्तमेकम् ।
 पमाननापिरसनापरिखसशुख-
  सांनांतचिमतकितमात्मरूपम् ॥ ११ ॥

संचिन्य धरितामृताक्षरशतार्याम्भोऽवसिक हवि-
 तेजप्त्वा कुटिलान्तराधिरधिर्फ संदीपचानलः ।
सायंप्रातरनेन होमविधिना भोज्यानि नित्यं भज-
 न्याषी न प्रमदोदरं प्रविशवि वाणामिहोत्री पुनः ।।१२।।

 इशिराय सपडावेदशमा
  युपहितसर्वविकारसंगमाहुः ।
 तनुरियमुदिना निरिश्चविश्व-
  स्थितिलयमृष्टिकरी वर्णमाला ॥ १३ ॥

 इचि जगदनुपका सामिमो धर्गमाला
  न्यसत जपत मक्त्या जुताम्पचयीन ।
 निरुपमविनायुःकार्तिकान्तीन्दिान्त्य
  सफलदुरितगंगोतिये मुख्य च ॥ ९४ ।।