पृष्ठम्:प्रपञ्चसारः (प्रथमो भागः).pdf/१२२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
९८
प्रपञ्चसारे


 एतैः सहस्सद्वितयाभियुत्त्या
  जुहोत्ति यस्तु क्रमशो यथावत् ।
 जयणेनैव स विस्मृतीच
  सापस्मृतीः शापभांश्च दोषान् ।। ६० ॥

 मधुरत्याबसिर
  रेसलरं जुहोरि यो मन्त्री।
 तस्प मुराधिपनि भयो
  सहवासपटवारा रचिरान् ।। ६१ ॥

 रक्ष नवर्धकं वा
  मधुरययसंयुपै? नैदेतैः ।
 अन्दन यादयावी-
  त्रिभुवनमामि पी कुटरो ॥ १२ ॥

 पश्यादीन्यपि कई-
  ज्योभकारसभित्र सहव्यः ।
 जुहुयात्कार्य गुरुता
  लापवमभिवीक्ष्य योग्यपरिमाणम् ।। ६३ ॥