पृष्ठम्:प्रपञ्चसारः (प्रथमो भागः).pdf/१२१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
९७
सप्तमः पटलः ।


स वैहिकी सकलरिद्धिममाप्य बान्द्रा-
 घोग्योपुनः परतरां च पर याति ॥ ५६ ॥

एकदिफनिफचतुटफशताभिवृपया
 सान्समीक्ष्य विकृति प्रजुद्दोतु मन्त्री।
क्षुद्रमहारिविषमज्वरभूतयक्ष-
 रमापिशापजनसे महति प्रकापे ॥ ५७ ।।

द्वादशसहसमयचा
 पद्विगुणं वा पतुर्गुणं पाथ।
जुहुयाद्रमहरिपु-
 विषमन्चरभूतसंभचे कोपे ॥ १८ ॥

- अयथाप्रतिपक्तिमन्यकाणां
 प्रापारस्पादिह विस्मृतिनराणाम् ।
शमयेदचिरात्सहस्रपस्या
 मतिमाम्यातुभिरभिरेव सुहम् ।। ५९ ।।


1. पद परतर. 1.?