पृष्ठम्:प्रपञ्चसारः (प्रथमो भागः).pdf/१२०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
९६
प्रपञ्चसारे


 परश्च नित्यं भजतामयनतः
  परस्य चायस्य तिबदकस्तथा । ५२ ।।

 द्रव्ययथा यैः क्रियते प्रपश्य-
  यागक्रिया तानि तथैव संपन् ।
 यास्वप्यनस्वासु पत्ताश्च कृत्वा
  प्राप्नोति यत्तत्कथयामि सर्वम् ।। ५३॥

 प्रोतक्रमेण विना-
  दिकमपि हुत्वा क्रमेण मन्वितमः ।
 एकावृत्या जुहुया.
  प्रपञ्चयागाहयं धुतेन ततः॥ ५४॥

 सारयादुम्बरक्षाः
  प्लझम्पप्राधसंभवाः समिधः ।
 विलसर्पपदीग्धवृत्ता-
  भ्याट ग्याणि संपदिष्टानि ।। ५५॥

 पतर्जुहोति निमुताधिफलमसंख्य
  मन्त्री मोऽमथकापि उदकं य: ।