पृष्ठम्:प्रपञ्चसारः (प्रथमो भागः).pdf/११६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
९२
प्रपञ्चसारे


 जायामहदपमयो शिरश्न सोऽहं
  इंसारमा त्वथ च शिखा स्वयं च वर्म।
 सारास्यं स्त्रमुदितमीमण तथावं
  प्रोक स्यारिहरवणमनमनम् ॥ ३२ ॥

अत्राकारहकाराद्यावाझौ शान्साल्यको मनू ।
हकारवाष्यकारश्च बिन्दुः सी च साक्षर ॥ ३३ ॥

साकारण्यात्ममनः पहिन्द्रियात्मक हफयते ।
सकारीफायहकारा मिन्दुः पश्चाणको मनुः ।। ३४ ॥

करणात्मसमायुक्ता परमात्मायो मनुः ।
स्वाकार दीपीभ्यो यमिजायामनुर्मतः ।
धागादीन्द्रियसभिन्नः सोऽयं पश्चाक्षरात्मकः ।। ३५॥

 नमा वृहतया स्या-
  स्परमपदेन प्रकाशितः प्रवरः ।
 गायकसंग्राणनतो
  गायत्रं समुनिनिगदित छन्दः ।। ३६ ।।

 परमन्यदविहाय या
  योनिस्तेजो निरूपितेऽन्यवाद ।