पृष्ठम्:प्रपञ्चसारः (प्रथमो भागः).pdf/११४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
९०
प्रपञ्चसारे


 शफ्ला शक्तिश्रीभ्यां
  शक्तिीशौभिरविणेः ।
 श्रीशक्तियुगशरा-
  रथवाभिहितः समृद्धये न्यासः ॥ २४ ।।

 श्रयानया पश्यविभेदमिन्नया
  प्रपचयागस्य निधिः प्रवक्ष्यते ।
 कृते तु यस्मिनिह साघकोत्तमाः
  प्रयान्ति निर्वाणपदं व्ययम् ।। २५ ॥

 पूर्व महागणपति स्वविधानसिलू-
  रूपं च सामपि सावरणं विचिन्त्य ।
 वीजन मयुसमृचा प्रपंच' माला-
  मन्त्रं निजप्रषिचयवाहतो यथायन् ।। २६ ॥

 स चतुश्चत्वारिंश-
  द्वार चीजं तथैकवारमचम् ।
 प्रजपेपरावृत्या
  मालापूर्व मनुं च मन्त्रितमः ॥ २७ ॥


1. प्रजेषन.