पृष्ठम्:प्रपञ्चसारः (प्रथमो भागः).pdf/१०८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सप्तमः पटलः ॥



 अथाक्षराणामधिदेवनायाः
  समस्तबोधस्थितिदीपिकायाः।
 मशेषदुःखमदागाय नृणां
  वश्येज्ज्ञपादेः प्रवरं विधानम् ॥ १॥

प्राधा स्याटपिपरिसः मुमतिभिर्गायनमुक्त पत-
 चन्दस्पेऽपि सरस्वती निगदिता तन्नेषु तदेवता ।
भायन्तस्वरषद्कलवपरयोरम्तस्थितः कादिमि-
 वैवान्ततः कमेण कश्चितान्यस्या: पडणानि च ॥२॥

पञ्चाशवर्णभदैर्विहिरावदनदोः पादयुपक्षियो-
 देशी मालकपदाकलितशशिकलामिन्दुफन्दावपाताम् ।
अक्षम्नकुम्भचिन्तालिसितवरकरां प्रीक्षणां पश्नसंस्था-
 मन्छाकस्पामच्छरसव'जघनमरा भारती भगामि ॥३॥


1 देहो.