पृष्ठम्:प्रपञ्चसारः (प्रथमो भागः).pdf/१०२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
७८
प्रपञ्चसारे


गर्भाधानादिका बह: समुद्धाहावसानिकाः ।
कियास्तारेण वै कुर्यादान्याहुत्यष्टकैः पृथक् ।। ९१ ॥

जिहाङ्गमूर्तिमनुमिरेकाला हुनेत्तथा ।
जिवायां मध्यसंस्थायां मन्त्री ज्वालावली तनौ ।। ९२॥

'ताराद्यैर्दवाभिर्भेदैः पूर्वः पूर्वेः समन्धितः ।
मनुना गाणपटीन "हुने पूर्व दशाहुतीः ।। ९३ ॥

जुहुयाष चतुर्वारं समस्तेनैव सेन तु ।
आज्येन संध्यमनुना पञ्चविंशतिसंख्यकम् ॥ ९४ ॥

जुद्यात्सर्वहोमेषु सुधीरनसताये।
तान्धिकाणामयं न्यायो हुतानां समुदीरितः ।। ९५ ।।

पुनः साध्येन मनुना हुनेश्ष्टसहस्रकम् ।
अथवावावं सर्पिः संयुकन पोन्धमा ।। ९६ ॥

द्रव्यविधानमोक्ता महाळ्याहृतिपश्चिमम् ।
पुनः समापयेद्वोमं परिपेकावसानिकम् ॥ १५ ॥

भूर्भुवःस्वभूभुवस्वःपूर्व स्वाहान्समेव च ।
अप्रये च पृथिन्य च गहने च समन्वितम् ॥ ९८ ॥


।, शाराभिदेवगि. प्रोफैः; 2. जुहुयात् : . हुमात्सर्वचषु-