पृष्ठम्:प्रपञ्चसारः (प्रथमो भागः).pdf/१०१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
६५
षष्ठः पटलः ।


स्युरष्टमूर्तयो कराये पदपूर्चिकाः ।
प्रणवादिनगाऽन्वाक्ष पुनईमष्टयः ।। 4 ।।

दिकक्रमासंपरिस्तीर्य सम्यागन्धादिभिर्यजेत् ।
मध्य प फोपपट्के प जिहाभिः कसरपु च ॥ ५ ॥

भङ्गमन्त्रस्खलो बाग अष्ट्राभिमूतिभिः क्रमात् ।
सुतोऽनिमनुनानन मन्त्री मम्ये च संपजेन ॥८६॥

चैश्वानरं जातवेदमुक्त्वा चंदावइनि च ।
लोहितामपन्द सईकमानीति समीरयेत् ।
ध्याय साधये यन्ते वदिजायान्त्रिको मनुः ।।८।।

 भिणपनमाणलापदमोलि मुला-
  शुकमाणमनकामरूपमम्भोजसंरपम् ।
 अभिमदवशफिस्वस्तिकाभाविदस
  नमस कनकमाझालंकवांसं कशानुम् ॥ ६॥

जिला ग्वालाकप: प्रोक्ता सराभययुवानि च ।
महानि मूर्तयः शक्तिस्वस्तिकांगतदायाः ।। ८९॥

मंतिम पृतनाभिधातनापतितन' प।
स्यायनन्तरं गेन अनुपान्मनुना विशः ॥ २० ॥


1. मिपातितोचोलिलेन