पृष्ठम्:प्रपञ्चसारः (प्रथमो भागः).pdf/१००

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
७६
प्रपञ्चसारे


सात्विक्यो दिन्यपूजासु राजस्यः काम्यकर्मम् । ।
तामस्यः फरकायेषु प्रयोक्कच्या विपश्चिदा ॥ ६ ॥

सुराः सपितृगन्धर्वयभनागपिशाचिकाः ।
राक्षसाच क्रमादराथिप्ता रसनास्वमी ॥ ७ ॥

जिज्ञासु त्रिदशादीनां तच्चत्कार्यसमाप्तये ।
जुद्धपाद्वान्छितां सिदि दास्ता देवतामयाः ॥ ८॥

स्वनामसदृशाकाराः प्राया जिला इविर्भुजः ।
मन्त्री प्रविन्यसेद्र्यो यरिङ्गानि वै क्रमात् ॥ ७९ ।।

सहस्रार्चिः स्वरिवपूर्ण उचिष्ठपुरुषस्तथा ।
घूमव्यापी सप्तजिहो धनुर्धर इतीरिमाः ॥ ८ ॥

अङ्गमन्त्राः फमावष्टमूर्तिनाथ प्रचिन्यसेत् ।
मूर्धा सपार्श्वकटबन्धुकाटपाचोसफेषु च ॥ ८१ ।।

प्रादश्मिण्यन विन्यत्ययथावदतिमोत्तमः ।
जातवेदाः सप्तजि इन्यवाइन एव च ॥८२॥

अश्वोदरजमंजश्न म वैश्वानर एव च।
कौमारवेजान सपा विश्वेदेवमुखाइयो ।। ८३ ॥


1. विमदेवमुमादी.