पृष्ठम्:प्रपञ्चसारः (द्वितीयो भागः).pdf/९६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

पञ्चविंशः पटलः । शुद्धैस्तिलैर्घुतैर्वा दुग्धान्नैर्दुग्धभूरुहेध्मैर्वा ॥ १२ ॥ तत्पुरुषाद्याः सर्वे प्रधानसंप्रोक्तबाहुहेतियुताः । उल्लासिमुखचतुष्का- स्तेजोरूपो विलक्षणस्त्वीश: ॥ ४३ ॥ आवृतिराद्या मूर्तिभि- रङ्गैरन्या पराप्यनन्ताद्यैः । अपरोमादिभिरपरे- न्द्राद्यैरपरा तदायुधैः प्रोक्ता ।। ४४ ॥ कथयामि मनोविधानमन्य- न्मुनिपूज्यं प्रवरं पिनाकपाणेः । स्वतनौ परिकल्प्य पीठमङ्गा- न्यपि विन्यस्य तथैव मन्त्रवर्णान् ॥ ४५ ॥ हृन्मुखांसोरुयुग्मेषु षड्वर्णान्क्रमतो न्यसेत् । कर्णमूले तथा नाभौ पार्श्वयुक्पृष्टहृत्सु च ॥ १६ ॥ 1. कण्ठमूले.

  • P 11.6