पृष्ठम्:प्रपञ्चसारः (द्वितीयो भागः).pdf/९०

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
३७९
पञ्चविंशः पटलः

विद्युद्वर्णोऽथ वेदाभयवरदकुठारान्दघत्पूरुषाख्यः
प्रोक्ता: सर्वे त्रिणेत्रा विधृतमुखचतुष्काश्चतुर्बाहवश्च ।
मुक्तागौरोऽभयेष्टाधिककरकमलोऽघोरत: पञ्चवक्त्र-
स्त्वीशो ध्येयोऽम्बुजन्मोद्भवमुररिपुरुद्रेश्वराः स्यु: शिवान्ताः॥

 भूतानां शक्तित्वा-
  द्वचाप्तित्वाज्जगति वा निवृत्त्याद्याः ।
 तेजोरूपाः करपद-
 वर्णविहीना मनीषिभिः प्रोक्ताः ॥ १७ ॥

 अनन्तसूक्ष्मौ च शिवोत्तमश्च
  तथैकपूर्वावपि नेत्ररुद्रौ।
 त्रिमूर्तिश्रीकण्ठशिखण्डिनश्च
  प्रागादिपत्रेषु समर्चनीयाः ॥१८॥

 शूलाशनिशरचापो-
  ल्लासितदोर्दण्डभीषणा: सर्वे ।
 पद्मासनाश्च नाना-
  विधभूषणभूषितास्त्रिणेत्रा: स्युः ॥ १९ ॥