पृष्ठम्:प्रपञ्चसारः (द्वितीयो भागः).pdf/९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[२] स्तोभकमारणध्यानानि, उच्चाटनरक्षायन्त्र- सप्तकोष्ठयन्त्राणि चोपदिशत्येकविंशपटलेन ३२१-३३३ २२. श्रीकराष्टाक्षराङ्गार्णन्यासम् , विप्रादिवर्णन्या- सम् , आयुधन्यासतद्धयानपूजाहोमान् , गु- रुपूजारूपयोगायुष्यप्राप्तीः, अन्नसिद्धिजपम् , वराहानुष्टुद्विविधाङ्गपञ्चभूतात्मकध्यानानि , मण्डलपूजाम्, भोगापूजाम् , सर्वदेवता- स्मभूतसिद्धितन्मण्डलध्यानफलानि, क्षेत्रवि- वादशान्तिम्, भूलाभहोसम् , ब्रीहिसिद्धि- होमम् , वाराहकाक्षरयन्त्रस्वर्णपट्टलेखनफ- लविनियोगफलान्युपदिशति द्वाविंशपटलेन ३३४-३४६ २३. नृसिंहानुष्टुप्सदङ्गाणन्यासद्विविधध्यानपूजापुर- श्वरणतत्साधनयन्त्रविधानानि, नृसिंहैकाक्ष- रम् , गुरुदक्षिणाम् , दूर्वाहोमदुःस्वप्नशा- न्तिम् , सलिलविपिनादिरक्षाम् , सर्वविष- हरणम् , क्षुद्रविषहरणम् , क्षुद्रादिशान्त्यु- च्चाटनध्यानमारणप्रायश्चित्तानि, भस्मन्यास- रक्षाम् , समरविजयहोमम् , नानासिद्धि- होमम् , मेधासिद्धिम्, नृसिंहषडक्षराङ्ग- ध्यानयन्त्रसाधनानि, भ्रान्तिशिरोरोगशा- न्तिम् , ऐश्वर्यसिद्धिहोम , कन्यावरलाभ-