पृष्ठम्:प्रपञ्चसारः (द्वितीयो भागः).pdf/८९

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
३७८
प्रपञ्चसारे

 तारादिकं नतिमपि
  प्रोक्त्वा भगवत्पदं चतुर्थ्यन्तम् ।
 सकलगुणात्मपदान्ते
  शक्तिं युक्ताय चेति संभाष्य ॥ १२ ॥

 भूयोऽनन्तायेति च
  योगान्ते पीठमात्मने चेति ।
 नमसा युक्तं ब्रूया-
  त्पीठाख्योऽयं मनुः समुद्दिष्टः ॥ १३ ॥

 न्यासक्रमेण देहे
  मन्त्री गन्धादिकमपि पूज्य ।
 पूर्वोक्तदिक्षु मूर्तीर्विदिक्षु
  सनिवृत्तिपूर्विकाश्च यजेत् ॥ १४ ॥

सद्यो वेदाक्षमालाभयवरदकरः कुन्दमन्दारगौरो
 वाम: काश्मीरवर्णोऽभयवरदपरश्चाक्षमालाविलासी ।
अक्षस्त्रग्वेदपाशाङ्कुशडमरुकखट्वाङ्गशूलान्कपालं
 बिभ्राणो भीमदंष्ट्रोऽञ्जनरुचिरतनुर्भीतिदश्चाप्यघोरः ॥