पृष्ठम्:प्रपञ्चसारः (द्वितीयो भागः).pdf/८७

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
३७६
प्रपञ्चसारे

शूलाही टङ्कघण्टासिसृणिकुलिशपाशाग्न्यभीतीर्दधानं
 दोर्भिः शीतांशुखण्डप्रतिघटितजटाभारमौलिं त्रिणेत्रम् ।
नानाकल्पाभिरामापघनमभिमतार्थप्रदं सुप्रसन्नं
 पद्मास्थं पञ्चवक्त्रं म्फटिकमाणिनिभं पार्वतीशं नमामि ॥

 ईशानादीन्मन्त्रवित्पञ्च मन्त्रा-
  नङ्गुष्ठादिष्वङ्गुलीषु क्रमेण ।
 न्यस्येदज्मिर्व्युत्क्रमाद्वषोमगाभि-
  र्ह्रस्वाख्याभिस्ताभिरेवाङ्गुलीभिः ॥ ५ ॥

 ईशानस्तत्पुरुषो-
  ऽघोराख्यो वामदेवसंज्ञश्च ।
 सद्योजाताह्वय इति
  मन्त्राणां देवता: कमात्पञ्च ॥ ६ ॥

  मूर्धाननत्द्दगद्गुह्यक-
 पादेषु च नामभिः स्वबीजाद्यैः ।
  ऊर्ध्वप्राग्दक्षोद-
 क्पश्चिमगेष्वाननेषु विन्यस्येत् ॥ ७ ॥