पृष्ठम्:प्रपञ्चसारः (द्वितीयो भागः).pdf/८३

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
३७२
प्रपञ्चसारे

पूर्णेषु षोडशेष्वेवमाद्यं पादे वराहके ।
द्वितीयान्नारसिंहे च द्वितीयं गारुडे पुन: ॥ ४७ ॥

चतुर्थे च क्रमं ते च योजयित्वा जपेत्सुधीः ।
मन्त्रं सुदर्शनं चेत्थमिष्टमष्टादशं मनुम् ॥ ४८ ॥

संयोज्य कृच्छ्रे महति जपेन्मन्त्री विधानवित् ।
आग्नेये वक्ष्यमाणेन विधानेन समाहितः ॥ ४९ ॥

सिकतोपलसर्वादीन्साधयेदथ तैः क्रियाः ।
वास्तौ पुरै वा ग्रामे वा विदध्याद्विषयेऽपि वा ॥ ५० ॥

मध्ये च षोडशाशान्ते खनेदष्टादशावटान् ।
अष्टादशं तु शक्रस्य विदध्यात्पुरतोऽवटम् ॥ ५१ ॥

हस्तागाधांस्तथायामांश्चतुरश्रान्समन्ततः ।
अन्योन्यतश्चङ्कमार्थे शुद्धान्मार्गाविधाय च ॥ ५२ ॥

गोमयेनोपलिप्येत नारीयस्थाप्यवस्त्वपि ।
शुष्कृपष्करपत्रेषु विदध्याद्विंशतिष्वपि ॥ ५३ ॥

ततो मध्यमकुण्डस्य प्रविश्य पुरतो गुरुः ।
तदन्तरिष्ट्वा पीठं च तत्र यन्त्रमनुस्मरन् ॥ ५४ ॥