पृष्ठम्:प्रपञ्चसारः (द्वितीयो भागः).pdf/८२

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
३७१
चतुर्विंशः पटलः ।

बुद्धिस्वास्थ्यप्रभृति च तथा पञ्चवारं त्रिगाधा
 भूयो जप्याद्विमलशितधश्चिक्रमन्त्राभिधानम् ॥ ४१ ॥

 नमो भगवते सर्वविष्णवे विश्वरूपिणे ।
 वासुदेवाय चक्रादिसर्वायुधभृते नमः ॥ ४२ ॥

 अर्केन्दुवह्निनिलयस्फुरितत्रिमन्त्र-
  शक्तिप्रबन्धमहसः परमस्य विष्णोः ।
 पादारविन्दगलितामृतसिक्तगात्रं
  साध्यं स्मरेज्जपविधावपि साधकेशः ॥ ४३ ॥

विष्णोः सांनिध्यलब्धोल्लसितबलचलद्धस्तदण्डोद्यतास्त्रै-
 श्चक्राद्यैर्भीषणास्येक्षणचरणवचोहासहुंकारघोरैः ।
उत्क्षिप्ताक्षिप्तकृत्तस्फुटितविगलिताघूर्णितध्वस्तशान्ता
 ध्यायेद्वेतालभूतग्रहदुरितपिशाचारिनागारिरोगान् ॥

 पूर्वे स्थाने हृषीकेशमन्त्रयुक्तं विधानवित् ।
 विश्वरूपात्मकं जप्याद्वैष्णवं मूलमन्त्रकम् ॥ १५ ॥

 योजयित्वा जपेत्पश्चाच्चक्रादिषु यथाक्रमम् ।
 चतुर्षु चतुरः पादान्गीतात्रिष्टुप्समुद्भवान् ॥ ४६॥