पृष्ठम्:प्रपञ्चसारः (द्वितीयो भागः).pdf/७८

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
३६७
चतुर्विंशः पटलः ।

 श्यामं शार्ङ्गाङ्कितकं
  शार्ङ्गे शार्ङ्गारिदरगदाहस्तम् ।
 रक्तांशुकानुलेपन-
 माल्यदिं वारुणे यजेत्पत्रे ॥ २५ ॥

 खड्गं सखड्गशिरसं
  खड्गारिगदाधनुष्करं धूम्रम् ।
 विकृताम्बरातुलेप-
  स्रजं समभ्यर्चयेदुदक्पत्रे ॥ २६ ॥

 शङ्खं सशङ्खशिरसं
  शङ्खारिगदाधनुष्करं सुसितम् ।
 सितवसनमाल्यभूषं
  यजेन्महानादमग्निसंस्थदले ॥ २७ ॥

 शङ्खोक्तचिह्नभूषा-
  न्स्वास्त्रादिकधरचतुर्भुजानपरान् ।
 हलमुसलशूलसंज्ञा-
  न्यजेन्निशाटादिकेषु पत्रेषु ॥ २८ ॥