पृष्ठम्:प्रपञ्चसारः (द्वितीयो भागः).pdf/७६

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
३६५
चतुर्विंशः पटलः ।

योजयित्वा नृसिंहात्प्राक् सिंहमन्त्रं समापयेत् ।
विष्णोरन्ते महापक्षिराजाय च गरुत्मते ॥ १५ ॥

हरिपूर्वे वाहनाय प्राणात्मन इतीरयेत् ।
नमोऽन्तोऽसौ तु विद्वद्भिर्मन्त्रो गारुत्मतो मतः ॥ १६ ॥

 स त्रिष्टुभा वह्निगृहेण पूर्वे
  सानुष्टुभेन्दोर्निलयेन चापि ।
 गायत्रिमन्त्रोल्लसितेन भूयः
  प्रवेष्टयेदर्कनिकेतनेन ।। १७ ।।

 अनुलोमविलोमगैश्च वर्णै-
  रभिवीतं वसुधापुरद्वयेन ।
 नलिनं बहिरष्टयुग्मपत्रं
  प्रविदध्यादथ मूर्तिमन्त्रयुक्तम् ॥ १८॥

तद्वहिर्मण्डलं सर्वलक्षणैरभिलक्षितम् ।
तस्मिन्नारवाह्य विधिवद्विश्वरूपहारिं यजेत् ।। १९ ॥

अग्नीषोमात्मकमरिगदाशार्ङ्गखङ्गैः सशङ्खै-
 रुद्यद्वाहुं हलमुसलशूलैः सकुन्तैः सदण्डैः ।।