पृष्ठम्:प्रपञ्चसारः (द्वितीयो भागः).pdf/७४

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
३६३
चतुर्विंशः पटलः ।

 तारं हृदयं भगव-
  त्पदं महाविष्णुवासुदेवौ उन्तौ ।
 विश्वादिरूप शरणं
  भव मे प्रभविष्णवे नमस्यामन्सः ॥४॥

द्वादशाक्षरमन्वान्ते भवेतां कवचास्त्रको ।
स्वाहान्तषोडशार्णोऽयं मश्रः सर्वार्थसाधकः ॥ ५॥

 क्रमेण तद्वर्णविकारजाता-
  चनादिका: षोडश मूर्तयः स्युः ।
 याभिस्तु विष्णोरिह पखरस्य
  प्रवर्तते शक्तिरनेकरूपा ॥६॥

 यन्त्रस्य बीजेषु चतुषु पूर्व
  प्रारदक्षिणप्रत्यगुदग्गतेषु ।
 विद्वांस्तु चक्रं च गदां च शाई
  खड्गं च मन्त्रैः सहित विलिख्यात् ॥ ७ ॥


 शकहलमुसलशूला-
  न्यग्न्याश्रिध्वथाष्टबीजेषु ।