पृष्ठम्:प्रपञ्चसारः (द्वितीयो भागः).pdf/७३

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्

चतुर्विशः पटलः॥


 अथ संप्रति विष्णुपञ्जरस्य
  प्रतिवक्ष्यामि समासतो विधानम् ।
 जितवांस्त्रिपुरं हरोऽपि येन
  त्रिदशानामधिपो वलासुरं च ॥ १ ॥

 शक्तेर्द्वादशगुणिते
  यन्त्रे मन्त्राणि मण्डलान्यपि च ।
 बीजानि यानि चोक्ता-
 न्येभिः क्लृप्तं तु पञ्जरं विष्णोः ॥ २॥

 विष्णुं लिखेन्मध्यगशक्तिबिन्दौ
  कपोलयोः सिंहवराहबीजे ।
 तद्विश्वरूपाह्वयमन्त्रवीतं
  प्रवेष्टयेत्षोडशमन्त्रवर्णैः ॥ ३ ॥