पृष्ठम्:प्रपञ्चसारः (द्वितीयो भागः).pdf/७०

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
३५९
त्रयोविंशः पटलः ।

 जुहुयाञ्च षट्सहस्रं
  जपावसाने घृतेन शुद्धेन ॥ ४७ ॥

 खरमञ्जरीसमुत्थं
  जुहुयादथ मञ्जरीसहस्रतयम् ।
 प्रस्नातपञ्चगव्यं
  सप्तदिनं भूतशान्तये मन्त्री ॥ ४८ ॥

 छिन्नरूहां समिधां त्रिसहस्त्रं
  यश्च जुहोति चतुर्दिनमात्रम् ।
 दुग्धयुजं नचिरान्मनुजानां
  होमविधिर्ज्वरशान्तिकरः स्यात् ॥ १९ ॥

 अस्य यन्त्रमभिलिख्य भूर्जके
  साधु चाथ तृणराजपत्रके ।
 मन्त्रजप्तमपि शीर्षबन्धना-
  ज्जूर्तिविभ्रमशिरोरुजापहम् ॥ ५० ॥

 रक्तोत्पलै: प्रतिदिनं मधुरत्रयाक्तै-
  र्यो वा जुहोति नियमेन सहस्रसंख्यैः ।