पृष्ठम्:प्रपञ्चसारः (द्वितीयो भागः).pdf/६४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

प्रयोविंशः पटलः । जनाष्टसहस्त्रं कलशेनाप्यहिविषार्तमभिषिञ्चेत् । अतिविषमेण विषेणा- प्यसौ विमुक्तः सुखी भवति ॥ २४ ॥ मूषिकलूतावृश्चिक- बहुपादाद्युत्थितं विषं शमयेत् । अष्टोत्तरशतजापा- न्मनुरयमभिमन्त्रितं च भस्माद्यम् ॥ २५ ॥ सशिरोक्षिकण्ठदद्गल- कुक्षिरुजाज्वरविसर्पवमिहिक्काः । मन्त्रौषधाभिचारक- कृतान्विकारानयं मनुः शमयेत् ॥ २६ ॥ नरहरिवपुषात्मना गृहीतं हरिणशिशुं निजवैरिणं विचिन्त्य । क्षिपतु गगनत: क्षितौ सुदूरं यमनुदिनं प्रतिचाट्यते समासात् ।। २७ ।। 1. मूर्तिक. 2. कर्णदद्गल

  • P, I), 4