पृष्ठम्:प्रपञ्चसारः (द्वितीयो भागः).pdf/६२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

नयोविंशः पटलः । यथोक्तमार्गेण समर्च्य साष्टकं सहस्रसंख्यं प्रजपेन्मनुं ततः । त्रिरुचरन्मन्त्रमथाभिषेचये- द्यमेष मृत्योर्विनिवर्तते मुखात् ।। १६ ।। वर्णान्तानलभुवना- र्धेन्दुरुक्तं नृसिंहबीजमिदम् । तन्नास्ति सम्यगमुना मन्त्रविदा साधितेन यदसाध्यम् ॥ १७ ॥ विभवानुरूपतोऽस्मै दातव्या दक्षिणा च निजगुरवे । प्राणप्रदानकर्त्रे न तु कार्ये वित्तशाठ्यममलधिया ॥ १८॥ संप्रीणयित्वा गुरुमात्मशक्त्या संभोजयेद्विप्रवरान्यथावत् । स त्वैहिकीं सिद्धिमवाप्य शुद्धं परं परत्रापि पदं समेति ॥ १९ ।। 1. बिन्दुभिरुकं