पृष्ठम्:प्रपञ्चसारः (द्वितीयो भागः).pdf/५८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

त्रयोविंशः पटलः॥ अथ प्रवक्ष्यामि नृसिंहमन्त्र- स्यानुष्टुभः संग्रहतो विधानम् । साङ्गं सजापं सहुतक्रमं च सार्चाविधानं निजवाञ्छिताप्त्यै ॥१॥ उग्रं वीरयुतं महान्तिकमथो विष्णुं ज्वलन्तान्वितं संप्रोक्त्वाथ च सर्वतोमुखनृसिंहार्णे तथा भीषणम् । भद्रं मृत्युयुतं च मृत्युमपि च प्रोक्त्वा नमाम्या युतं भूयोऽहंपदमुद्धरेन्मनुमिमं मन्त्री समस्तार्थकम् ॥ २ ॥ ब्रह्मा प्रजापतिर्वा प्रोक्त ऋषिर्नारदश्च विद्वद्भिः । छन्दोऽनुष्टुबुदाहृत- मथ विष्णुर्देवता नृसिंहाख्यः ॥ ३ ॥