पृष्ठम्:प्रपञ्चसारः (द्वितीयो भागः).pdf/३४

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
३२३
एकविंशः पटलः ।

 केशवसुरनाथाद्यै-
  रपि देवं भक्तिपूर्वतो विद्वान् ॥ ११ ॥
 समिधामथ दुग्धवृक्षजानां
  जुहुयादर्कसहस्रकं सदुग्धम् ।

 मनसः परिशुद्धये मनस्वी
  सधृतेनापि पयोन्धसा सितेन ॥ १२ ॥
 द्वादशाक्षरजपं तु सार्चनं
  यो भजेत्सुनियतो दिने दिने ।

 ऐहिकं समुपलभ्य वाञ्छितं
  प्रेत्य याति पदमक्षयं हरेः ॥ १३ ॥
 अथ प्रवक्ष्यामि सुदर्शनस्य
 विधिं मनोज्ञं ग्रहतेजपादैः ।

 यत्सिद्धितः सिद्धिमवाप्य रम्यां
  सिद्धा मुनीन्द्रा अपि सद्य एव ॥ १४ ॥
 अन्त्यतुरीयतदादिक-
  भृगुदहनानन्तवह्निवर्मास्रैः ।