पृष्ठम्:प्रपञ्चसारः (द्वितीयो भागः).pdf/२६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

विंशः पटलः । मध्यस्थायाः परीतौ विलसदनुपरात्तस्वरप्राक्परार्धे सिंहार्णान्ताश्रि गण्डस्फुरितहरिहरार्णे प्रहार्णावृत्तं च । तद्वाह्ये षोडशार्णाक्षरवृतमुभकुद्योतितं कोणराज- त्सोऽहं हंसाक्षराढ्यं मकरभवमिदं यत्रमिष्टार्थदायि ॥ मेधा हर्षा श्रद्धा कृपा रतिर्वा सरस्वती प्रीतिः । वाणी चेति तृतीया वृतिरुक्ता मकरजे विधानेऽस्मिन् ॥ ४१ ॥ स्वक्षेत्रवर्तिनः स्यु- र्ग्रहा: क्रमात्केशवादिमूर्तियुताः । अर्चयितॄणामेत- द्धनधान्यसमृद्धिदं विधानं स्यात् शक्तिश्रीकामबीजै: पुटितहरिहरब्रह्मभिश्चावृतान्त- र्बीजं कोणद्विषट्कस्फुरितनृहरिबीजप्रतिद्योतितं च । आदिक्षान्तैश्च वर्णैर्वृतमवनिपुरद्वन्द्वकोणान्तकाम- श्रीशक्तिक्ष्मार्णचिन्तामणिमनु तदिदं श्रीकरं कुम्भयन्त्रम् ।।