पृष्ठम्:प्रपञ्चसारः (द्वितीयो भागः).pdf/२२०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

त्रयस्त्रिंशः पटलः । ५०.९. तथा शिष्यकृतो दोषो गुरुमेति न संशयः । स्नेहाद्वा लोभतो वापि यो न गृह्णाति दीक्षया ॥ ५० ॥ तस्मिन्गुरौ सशिष्ग्रे तु देवताशाप आपत्तेत् । मधुद्विषि महादेवे मातापित्रोर्महीभृति । भक्तिर्या मा पदाम्भोजं कार्या निजगुरौ सदा ।। ५१॥ छायाज्ञापादुकोपानदण्डोश्च शयनासने । यानं मनोगतं चान्यदन्तवासी न लङ्घ्येत् ।। ५२ ।। व्याख्याविवादः स्वातन्त्र्यकामिता काम्यजृम्भिता । निद्राकुतर्कक्रोधांश्च त्यजेद्गुरुगृहे सदा ॥ ५३ ॥ अग्राम्यधर्मं विण्मूत्रसर्गनिष्ठीवनादिकम् । परित्यजेत्परिज्ञाता वमिं च गुरुमन्दिरे ॥ ५४॥ प्राम्वोक्तीरनृतं निन्दामृणं च बसुविक्रयम् । परित्यजेद्गुरौ तस्य सपत्न्यैश्च समागमम् ॥ ५५ ॥ इष्टं बानिष्टमादिष्टं गुरुणा यत्तु गुर्वपि । स्वरया परया कुर्याद्धिया सम्यगजिह्मया ॥ ५६ ॥ 1. कार्य