पृष्ठम्:प्रपञ्चसारः (द्वितीयो भागः).pdf/२२

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
३११
विंशः पटलः ।

प्रागच्छन्मात्रभिख्यालिपिपरिवृतबीजं स्वरावीतवृत्तं
 शाद्यैः क्षान्तैस्तदाद्यैरपि परिवृतगण्डं तदश्रत्तजुंसम् ।
भाद्यैः कान्तैः प्रवीतं मयरलवहयुग्बिन्दुकं वायुगेहा-
 वीतं वाञ्छाप्रदानप्रसवगुणयुतं युग्मजं यन्त्रमेतत् ।।

 इन्द्राणी कौमारिका ब्रह्मजाता
  वाराह्याख्या वैष्णवी चाथ लक्ष्मीः ।
 चामुण्डा माहेश्वरी स्यात्तृतीया
  रक्षाप्रज्ञाश्रीप्रदं स्याद्विधानम् ॥ २४ ॥

पाशाद्यष्टाक्षरार्णप्रतिपुटितमहाष्टाक्षरावेष्टितान्त-
 र्बीजं शाखान्तरूढे गगननृहरिवीजात्तकोणं बहिश्च ।
कामिन्यष्टाक्षराद्यन्तगहरिहरवीजावृतं प्रत्यनूध
 द्वर्णाढ्यं वायुगेहस्थितमिति गदितं कर्कटोत्थं च यन्त्रम् ॥

 रक्ता रमा कराली
  कमला चण्डेन्द्रिरा महोच्छुष्मा ।
 श्रीरिति मूर्तियुगलयो-
  र्मध्यगता चावृतीरियं चापि ॥ २६ ॥