पृष्ठम्:प्रपञ्चसारः (द्वितीयो भागः).pdf/२१५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

प्रपञ्चसारे संयोज्य तद्युगलमप्यभिमन्त्र्य विष्णु- र्योन्यादिकेन मनुना च कपर्दिसंख्यम् ॥ १५ ।। पुरुषः पुरुषात्मकं प्रकृत्या- त्मकमन्याथ समाहितोपयुज्य | अवदानयुगं क्रमान्मनम्वी पुनराचम्य समर्चयेद्धुताशम ।। १६ ॥ गुरवेऽप्यथ दक्षिणां प्रदत्त्वा- नलमुहास्य च भोजयेद्विजातीन् । प्रतिपर्वकमेवमेकवृद्ध्या मतिमान् पकुरकं प्रपूरयीत ॥ १७ ॥ एकहासादन्यमब्दं द्विजाती- न्संभोज्यान्यं पूरयेदेकवृद्ध्या । संपूर्यमाणादेवमेव त्रिकाब्दा- दर्वाक्पुत्रो जायते दैवशक्त्या ॥ १८ ॥ पितृदेवताप्रसादा- न्मेधायुःकान्तिसंयुत्तो विद्वान् ।