पृष्ठम्:प्रपञ्चसारः (द्वितीयो भागः).pdf/२१३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

प्रपञ्चसारे एवमादिकदोषापनोदनी सुतसिद्धिदा । अशेषपापहन्त्री च वक्ष्यते यजनक्रिया ।। ७ ।। पुत्राप्तये गृहस्थो दीक्षाविधिना चतुर्दशीरात्रिम् । सह पत्न्या गमयित्वा कृत्वा पौर्वाह्णिकी: क्रियाः सर्वाः ॥ ८ ॥ संयोज्य किंचन यथाविधि पञ्चगव्यं संकोचकन मनुना प्रतिमथ्य वार्णम् । संमन्त्र्य चाष्टशतकं समवद्यभूत- मन्त्रैः पिबेत्स्वयमसावपि गर्भधात्री ॥ ९ ॥ ततोऽग्निमाधाय चरुं च कृत्वा संकल्प्य तद्दक्षिणमुत्तरं च । भागं क्रमात्पैतृकदैविकं त- त्पिञ्यं तु पूर्वं जुहुयात्क्रमेण ॥ १० ॥ स्मृत्वा निजं पितरमप्यधरा निषण्णं सांनाय्य पिण्डयुगलं घृतसंप्लुतं तत् ।