पृष्ठम्:प्रपञ्चसारः (द्वितीयो भागः).pdf/२१२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

त्रयस्त्रिंशः पटलः ॥ अथ संतानसंसिद्धिसमाकुलितचेतसाम् । तदुत्पत्तिकरं यागं प्रवक्ष्ये गृहमेधिनाम् ।। १ ।। न चापुत्रस्य लोकोऽस्ति पितरोऽधः पतन्ति च । तस्मात्तु सकलोपायैयतेतापत्यसिद्धये ॥ २ ॥ देवर्षिपितृपूजासु निरतानामभक्तितः । गुरुमातृपितृश्राद्धवञ्चकानां च नित्यशः ॥ ३ ॥ अर्थिभ्योऽर्थमदातॄणां विद्यमानेऽर्थसंचये । अदत्त्वैवातिथिभ्योऽन्नं भोक्तृणां पापचेतसाम् ॥ ४ ॥ हरिशंकरयोः पादपद्मार्चाविरतात्मनाम् । स्वभार्यानिन्दकानां च लोकवेदविरोधिनाम् ॥ ५ ॥ इत्यादिदोषदुष्टानां पापानां गृहमेधिनाम् । दुष्प्रतिग्रहदोषाद्वा जायते त्वनपत्यता ॥ ६ ॥ 1. गृह्वर्तिनाम्.