पृष्ठम्:प्रपञ्चसारः (द्वितीयो भागः).pdf/२१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

प्रपञ्चसारे ३१० हयरथगजभृत्यादी- नरिभवशौर्यादिसिद्धिं च । तेजो यशश्च विपुलं पूजयितुर्थितनुते विधानमिदम् ।। १९ ॥ वर्णराद्यैरमन्तैः समभिवृतमहाबीजमन्मध्यराज- स्पान्तक्षाद्यक्षराढ्यं गुहनयनहुताश्रिराजन्मथार्णम् । अश्रेर्गण्डद्वयोद्यत्पचलिपिपरिवीतं च नाद्यैः सकान्तैः काद्यैर्नान्तैश्च यन्त्रं बहुविधफलदं पूजितं स्याद्वृषोत्थम् ॥ नित्यानन्दा व्यापिनी व्योमरूपा शान्तिर्विद्यारूपिणी च प्रतिष्ठा । कल्यामोघा चण्डिका दीप्तजिह्वे- त्येवं प्रोक्ताथावृति: स्यात्तृतीया ॥ २१ ॥ सुरभिहयमहिषदासी- दासाभरणांशुकादिसिद्धिकरम् । वृषजं विधानमेत- देहान्ते सिद्धिदं परस्य सतः ॥ २२ ॥