पृष्ठम्:प्रपञ्चसारः (द्वितीयो भागः).pdf/१९९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

प्रपञ्चसारे मदजलविलिखितमेत- द्यन्त्रं जप्तं च मस्तके न्यस्तम् । करिणीमपि मदयेद्रा- क्चण्डतरे का कथा करेणुवरे ॥ २४ ।। बहुनेति भाषितेन कि- मेभ्यो मुख्यं न किमपि यन्त्रेभ्यः । तस्मादमूनि सद्भि- र्धार्याणि च विश्ववश्यमिच्छद्भिः ।। २५ ।। गजमृगमदकाश्मीरै- र्मन्त्रितमः सुरभिरोचनायुक्तैः । विलिखेदलक्तकरसा- लुलितैर्यन्त्राणि सकलकार्यार्थी ॥ २६ ॥ राज्या पटुसंयुतया सपाशशक्त्यङ्कुशेन मन्त्रेण । स्वाद्वक्तयाभिजुह्व- मिश्युर्वीशांस्तथोर्वशीं वशयेत् ॥ २७ ॥