पृष्ठम्:प्रपञ्चसारः (द्वितीयो भागः).pdf/१९०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

एकत्रिंशः पटलः । दूतीश्चोक्त्वा साध्यनाम्नाथ धातू. नेवं मन्त्रो यावदात्मा सवीर्यः ।। १२ ।। सुप्ताशेषजने निशीथसमये साध्ये स्वपित्यादरा- दारुह्य स्ववशं विधाय हृदये साध्याकृतेः कीलकम् । बद्ध्वा तं च निपीडमेव सहसा कालस्य यष्ट्या शिर- स्वाधातात्क्षुभिताखिलेन्द्रियगणं साध्यं स्मरेत्साधकः ।। वायव्याग्नेयैन्द्रवारीण्महेश- क्रव्यात्सोमप्रेतराण्मध्यकेषु । स्थानेष्वेतेऽवष्ट यादीन्सहंसा- न्भृङ्गान्ध्यायेद्वीजबिन्दुप्रबद्धान् ॥ १४ ॥ स्वीये चैवं संस्मरेद्धृत्सरोजे भृङ्गीरूपानिर्गतान्श्वासमार्गैः । साध्याब्जस्थांश्चञ्चरीकान्गृहीत्वा स्वीयं स्थानं पूर्ववत्संप्रविष्टान् ॥ १५॥ बीजानि रक्तानि तु वश्यकर्म ण्यम्भोधराभान्यभिचारकाले ।